Declension table of ?ādeśinī

Deva

FeminineSingularDualPlural
Nominativeādeśinī ādeśinyau ādeśinyaḥ
Vocativeādeśini ādeśinyau ādeśinyaḥ
Accusativeādeśinīm ādeśinyau ādeśinīḥ
Instrumentalādeśinyā ādeśinībhyām ādeśinībhiḥ
Dativeādeśinyai ādeśinībhyām ādeśinībhyaḥ
Ablativeādeśinyāḥ ādeśinībhyām ādeśinībhyaḥ
Genitiveādeśinyāḥ ādeśinyoḥ ādeśinīnām
Locativeādeśinyām ādeśinyoḥ ādeśinīṣu

Compound ādeśini - ādeśinī -

Adverb -ādeśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria