Declension table of ādeśinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādeśī | ādeśinau | ādeśinaḥ |
Vocative | ādeśin | ādeśinau | ādeśinaḥ |
Accusative | ādeśinam | ādeśinau | ādeśinaḥ |
Instrumental | ādeśinā | ādeśibhyām | ādeśibhiḥ |
Dative | ādeśine | ādeśibhyām | ādeśibhyaḥ |
Ablative | ādeśinaḥ | ādeśibhyām | ādeśibhyaḥ |
Genitive | ādeśinaḥ | ādeśinoḥ | ādeśinām |
Locative | ādeśini | ādeśinoḥ | ādeśiṣu |