Declension table of ādeśakārin

Deva

MasculineSingularDualPlural
Nominativeādeśakārī ādeśakāriṇau ādeśakāriṇaḥ
Vocativeādeśakārin ādeśakāriṇau ādeśakāriṇaḥ
Accusativeādeśakāriṇam ādeśakāriṇau ādeśakāriṇaḥ
Instrumentalādeśakāriṇā ādeśakāribhyām ādeśakāribhiḥ
Dativeādeśakāriṇe ādeśakāribhyām ādeśakāribhyaḥ
Ablativeādeśakāriṇaḥ ādeśakāribhyām ādeśakāribhyaḥ
Genitiveādeśakāriṇaḥ ādeśakāriṇoḥ ādeśakāriṇām
Locativeādeśakāriṇi ādeśakāriṇoḥ ādeśakāriṣu

Compound ādeśakāri -

Adverb -ādeśakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria