Declension table of ?ādevakī

Deva

FeminineSingularDualPlural
Nominativeādevakī ādevakyau ādevakyaḥ
Vocativeādevaki ādevakyau ādevakyaḥ
Accusativeādevakīm ādevakyau ādevakīḥ
Instrumentalādevakyā ādevakībhyām ādevakībhiḥ
Dativeādevakyai ādevakībhyām ādevakībhyaḥ
Ablativeādevakyāḥ ādevakībhyām ādevakībhyaḥ
Genitiveādevakyāḥ ādevakyoḥ ādevakīnām
Locativeādevakyām ādevakyoḥ ādevakīṣu

Compound ādevaki - ādevakī -

Adverb -ādevaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria