Declension table of ?ādeva

Deva

NeuterSingularDualPlural
Nominativeādevam ādeve ādevāni
Vocativeādeva ādeve ādevāni
Accusativeādevam ādeve ādevāni
Instrumentalādevena ādevābhyām ādevaiḥ
Dativeādevāya ādevābhyām ādevebhyaḥ
Ablativeādevāt ādevābhyām ādevebhyaḥ
Genitiveādevasya ādevayoḥ ādevānām
Locativeādeve ādevayoḥ ādeveṣu

Compound ādeva -

Adverb -ādevam -ādevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria