Declension table of ādevaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādevam | ādeve | ādevāni |
Vocative | ādeva | ādeve | ādevāni |
Accusative | ādevam | ādeve | ādevāni |
Instrumental | ādevena | ādevābhyām | ādevaiḥ |
Dative | ādevāya | ādevābhyām | ādevebhyaḥ |
Ablative | ādevāt | ādevābhyām | ādevebhyaḥ |
Genitive | ādevasya | ādevayoḥ | ādevānām |
Locative | ādeve | ādevayoḥ | ādeveṣu |