Declension table of ādeva

Deva

MasculineSingularDualPlural
Nominativeādevaḥ ādevau ādevāḥ
Vocativeādeva ādevau ādevāḥ
Accusativeādevam ādevau ādevān
Instrumentalādevena ādevābhyām ādevaiḥ
Dativeādevāya ādevābhyām ādevebhyaḥ
Ablativeādevāt ādevābhyām ādevebhyaḥ
Genitiveādevasya ādevayoḥ ādevānām
Locativeādeve ādevayoḥ ādeveṣu

Compound ādeva -

Adverb -ādevam -ādevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria