Declension table of ?ādeva

Deva

MasculineSingularDualPlural
Nominativeādevaḥ ādevau ādevāḥ
Vocativeādeva ādevau ādevāḥ
Accusativeādevam ādevau ādevān
Instrumentalādevena ādevābhyām ādevaiḥ ādevebhiḥ
Dativeādevāya ādevābhyām ādevebhyaḥ
Ablativeādevāt ādevābhyām ādevebhyaḥ
Genitiveādevasya ādevayoḥ ādevānām
Locativeādeve ādevayoḥ ādeveṣu

Compound ādeva -

Adverb -ādevam -ādevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria