Declension table of ?ādeṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeādeṣṭā ādeṣṭārau ādeṣṭāraḥ
Vocativeādeṣṭaḥ ādeṣṭārau ādeṣṭāraḥ
Accusativeādeṣṭāram ādeṣṭārau ādeṣṭṝn
Instrumentalādeṣṭrā ādeṣṭṛbhyām ādeṣṭṛbhiḥ
Dativeādeṣṭre ādeṣṭṛbhyām ādeṣṭṛbhyaḥ
Ablativeādeṣṭuḥ ādeṣṭṛbhyām ādeṣṭṛbhyaḥ
Genitiveādeṣṭuḥ ādeṣṭroḥ ādeṣṭṝṇām
Locativeādeṣṭari ādeṣṭroḥ ādeṣṭṛṣu

Compound ādeṣṭṛ -

Adverb -ādeṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria