Declension table of ?ādattā

Deva

FeminineSingularDualPlural
Nominativeādattā ādatte ādattāḥ
Vocativeādatte ādatte ādattāḥ
Accusativeādattām ādatte ādattāḥ
Instrumentalādattayā ādattābhyām ādattābhiḥ
Dativeādattāyai ādattābhyām ādattābhyaḥ
Ablativeādattāyāḥ ādattābhyām ādattābhyaḥ
Genitiveādattāyāḥ ādattayoḥ ādattānām
Locativeādattāyām ādattayoḥ ādattāsu

Adverb -ādattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria