Declension table of ?ādatta

Deva

MasculineSingularDualPlural
Nominativeādattaḥ ādattau ādattāḥ
Vocativeādatta ādattau ādattāḥ
Accusativeādattam ādattau ādattān
Instrumentalādattena ādattābhyām ādattaiḥ ādattebhiḥ
Dativeādattāya ādattābhyām ādattebhyaḥ
Ablativeādattāt ādattābhyām ādattebhyaḥ
Genitiveādattasya ādattayoḥ ādattānām
Locativeādatte ādattayoḥ ādatteṣu

Compound ādatta -

Adverb -ādattam -ādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria