Declension table of ādarśitā

Deva

FeminineSingularDualPlural
Nominativeādarśitā ādarśite ādarśitāḥ
Vocativeādarśite ādarśite ādarśitāḥ
Accusativeādarśitām ādarśite ādarśitāḥ
Instrumentalādarśitayā ādarśitābhyām ādarśitābhiḥ
Dativeādarśitāyai ādarśitābhyām ādarśitābhyaḥ
Ablativeādarśitāyāḥ ādarśitābhyām ādarśitābhyaḥ
Genitiveādarśitāyāḥ ādarśitayoḥ ādarśitānām
Locativeādarśitāyām ādarśitayoḥ ādarśitāsu

Adverb -ādarśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria