Declension table of ādarśitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādarśitam | ādarśite | ādarśitāni |
Vocative | ādarśita | ādarśite | ādarśitāni |
Accusative | ādarśitam | ādarśite | ādarśitāni |
Instrumental | ādarśitena | ādarśitābhyām | ādarśitaiḥ |
Dative | ādarśitāya | ādarśitābhyām | ādarśitebhyaḥ |
Ablative | ādarśitāt | ādarśitābhyām | ādarśitebhyaḥ |
Genitive | ādarśitasya | ādarśitayoḥ | ādarśitānām |
Locative | ādarśite | ādarśitayoḥ | ādarśiteṣu |