Declension table of ādarśita

Deva

NeuterSingularDualPlural
Nominativeādarśitam ādarśite ādarśitāni
Vocativeādarśita ādarśite ādarśitāni
Accusativeādarśitam ādarśite ādarśitāni
Instrumentalādarśitena ādarśitābhyām ādarśitaiḥ
Dativeādarśitāya ādarśitābhyām ādarśitebhyaḥ
Ablativeādarśitāt ādarśitābhyām ādarśitebhyaḥ
Genitiveādarśitasya ādarśitayoḥ ādarśitānām
Locativeādarśite ādarśitayoḥ ādarśiteṣu

Compound ādarśita -

Adverb -ādarśitam -ādarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria