Declension table of ?ādarśamayā

Deva

FeminineSingularDualPlural
Nominativeādarśamayā ādarśamaye ādarśamayāḥ
Vocativeādarśamaye ādarśamaye ādarśamayāḥ
Accusativeādarśamayām ādarśamaye ādarśamayāḥ
Instrumentalādarśamayayā ādarśamayābhyām ādarśamayābhiḥ
Dativeādarśamayāyai ādarśamayābhyām ādarśamayābhyaḥ
Ablativeādarśamayāyāḥ ādarśamayābhyām ādarśamayābhyaḥ
Genitiveādarśamayāyāḥ ādarśamayayoḥ ādarśamayānām
Locativeādarśamayāyām ādarśamayayoḥ ādarśamayāsu

Adverb -ādarśamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria