Declension table of ?ādarśamaya

Deva

NeuterSingularDualPlural
Nominativeādarśamayam ādarśamaye ādarśamayāni
Vocativeādarśamaya ādarśamaye ādarśamayāni
Accusativeādarśamayam ādarśamaye ādarśamayāni
Instrumentalādarśamayena ādarśamayābhyām ādarśamayaiḥ
Dativeādarśamayāya ādarśamayābhyām ādarśamayebhyaḥ
Ablativeādarśamayāt ādarśamayābhyām ādarśamayebhyaḥ
Genitiveādarśamayasya ādarśamayayoḥ ādarśamayānām
Locativeādarśamaye ādarśamayayoḥ ādarśamayeṣu

Compound ādarśamaya -

Adverb -ādarśamayam -ādarśamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria