Declension table of ?ādarśamaṇḍala

Deva

MasculineSingularDualPlural
Nominativeādarśamaṇḍalaḥ ādarśamaṇḍalau ādarśamaṇḍalāḥ
Vocativeādarśamaṇḍala ādarśamaṇḍalau ādarśamaṇḍalāḥ
Accusativeādarśamaṇḍalam ādarśamaṇḍalau ādarśamaṇḍalān
Instrumentalādarśamaṇḍalena ādarśamaṇḍalābhyām ādarśamaṇḍalaiḥ ādarśamaṇḍalebhiḥ
Dativeādarśamaṇḍalāya ādarśamaṇḍalābhyām ādarśamaṇḍalebhyaḥ
Ablativeādarśamaṇḍalāt ādarśamaṇḍalābhyām ādarśamaṇḍalebhyaḥ
Genitiveādarśamaṇḍalasya ādarśamaṇḍalayoḥ ādarśamaṇḍalānām
Locativeādarśamaṇḍale ādarśamaṇḍalayoḥ ādarśamaṇḍaleṣu

Compound ādarśamaṇḍala -

Adverb -ādarśamaṇḍalam -ādarśamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria