Declension table of ?ādarśaka

Deva

NeuterSingularDualPlural
Nominativeādarśakam ādarśake ādarśakāni
Vocativeādarśaka ādarśake ādarśakāni
Accusativeādarśakam ādarśake ādarśakāni
Instrumentalādarśakena ādarśakābhyām ādarśakaiḥ
Dativeādarśakāya ādarśakābhyām ādarśakebhyaḥ
Ablativeādarśakāt ādarśakābhyām ādarśakebhyaḥ
Genitiveādarśakasya ādarśakayoḥ ādarśakānām
Locativeādarśake ādarśakayoḥ ādarśakeṣu

Compound ādarśaka -

Adverb -ādarśakam -ādarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria