Declension table of ?ādarśaka

Deva

MasculineSingularDualPlural
Nominativeādarśakaḥ ādarśakau ādarśakāḥ
Vocativeādarśaka ādarśakau ādarśakāḥ
Accusativeādarśakam ādarśakau ādarśakān
Instrumentalādarśakena ādarśakābhyām ādarśakaiḥ ādarśakebhiḥ
Dativeādarśakāya ādarśakābhyām ādarśakebhyaḥ
Ablativeādarśakāt ādarśakābhyām ādarśakebhyaḥ
Genitiveādarśakasya ādarśakayoḥ ādarśakānām
Locativeādarśake ādarśakayoḥ ādarśakeṣu

Compound ādarśaka -

Adverb -ādarśakam -ādarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria