Declension table of ?ādarśabimba

Deva

MasculineSingularDualPlural
Nominativeādarśabimbaḥ ādarśabimbau ādarśabimbāḥ
Vocativeādarśabimba ādarśabimbau ādarśabimbāḥ
Accusativeādarśabimbam ādarśabimbau ādarśabimbān
Instrumentalādarśabimbena ādarśabimbābhyām ādarśabimbaiḥ ādarśabimbebhiḥ
Dativeādarśabimbāya ādarśabimbābhyām ādarśabimbebhyaḥ
Ablativeādarśabimbāt ādarśabimbābhyām ādarśabimbebhyaḥ
Genitiveādarśabimbasya ādarśabimbayoḥ ādarśabimbānām
Locativeādarśabimbe ādarśabimbayoḥ ādarśabimbeṣu

Compound ādarśabimba -

Adverb -ādarśabimbam -ādarśabimbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria