Declension table of ādartavyā

Deva

FeminineSingularDualPlural
Nominativeādartavyā ādartavye ādartavyāḥ
Vocativeādartavye ādartavye ādartavyāḥ
Accusativeādartavyām ādartavye ādartavyāḥ
Instrumentalādartavyayā ādartavyābhyām ādartavyābhiḥ
Dativeādartavyāyai ādartavyābhyām ādartavyābhyaḥ
Ablativeādartavyāyāḥ ādartavyābhyām ādartavyābhyaḥ
Genitiveādartavyāyāḥ ādartavyayoḥ ādartavyānām
Locativeādartavyāyām ādartavyayoḥ ādartavyāsu

Adverb -ādartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria