Declension table of ?ādartavya

Deva

NeuterSingularDualPlural
Nominativeādartavyam ādartavye ādartavyāni
Vocativeādartavya ādartavye ādartavyāni
Accusativeādartavyam ādartavye ādartavyāni
Instrumentalādartavyena ādartavyābhyām ādartavyaiḥ
Dativeādartavyāya ādartavyābhyām ādartavyebhyaḥ
Ablativeādartavyāt ādartavyābhyām ādartavyebhyaḥ
Genitiveādartavyasya ādartavyayoḥ ādartavyānām
Locativeādartavye ādartavyayoḥ ādartavyeṣu

Compound ādartavya -

Adverb -ādartavyam -ādartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria