Declension table of ādartavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādartavyaḥ | ādartavyau | ādartavyāḥ |
Vocative | ādartavya | ādartavyau | ādartavyāḥ |
Accusative | ādartavyam | ādartavyau | ādartavyān |
Instrumental | ādartavyena | ādartavyābhyām | ādartavyaiḥ |
Dative | ādartavyāya | ādartavyābhyām | ādartavyebhyaḥ |
Ablative | ādartavyāt | ādartavyābhyām | ādartavyebhyaḥ |
Genitive | ādartavyasya | ādartavyayoḥ | ādartavyānām |
Locative | ādartavye | ādartavyayoḥ | ādartavyeṣu |