Declension table of ādardirā

Deva

FeminineSingularDualPlural
Nominativeādardirā ādardire ādardirāḥ
Vocativeādardire ādardire ādardirāḥ
Accusativeādardirām ādardire ādardirāḥ
Instrumentalādardirayā ādardirābhyām ādardirābhiḥ
Dativeādardirāyai ādardirābhyām ādardirābhyaḥ
Ablativeādardirāyāḥ ādardirābhyām ādardirābhyaḥ
Genitiveādardirāyāḥ ādardirayoḥ ādardirāṇām
Locativeādardirāyām ādardirayoḥ ādardirāsu

Adverb -ādardiram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria