Declension table of ādaravatā

Deva

FeminineSingularDualPlural
Nominativeādaravatā ādaravate ādaravatāḥ
Vocativeādaravate ādaravate ādaravatāḥ
Accusativeādaravatām ādaravate ādaravatāḥ
Instrumentalādaravatayā ādaravatābhyām ādaravatābhiḥ
Dativeādaravatāyai ādaravatābhyām ādaravatābhyaḥ
Ablativeādaravatāyāḥ ādaravatābhyām ādaravatābhyaḥ
Genitiveādaravatāyāḥ ādaravatayoḥ ādaravatānām
Locativeādaravatāyām ādaravatayoḥ ādaravatāsu

Adverb -ādaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria