Declension table of ?ādaravatā

Deva

FeminineSingularDualPlural
Nominativeādaravatā ādaravate ādaravatāḥ
Vocativeādaravate ādaravate ādaravatāḥ
Accusativeādaravatām ādaravate ādaravatāḥ
Instrumentalādaravatayā ādaravatābhyām ādaravatābhiḥ
Dativeādaravatāyai ādaravatābhyām ādaravatābhyaḥ
Ablativeādaravatāyāḥ ādaravatābhyām ādaravatābhyaḥ
Genitiveādaravatāyāḥ ādaravatayoḥ ādaravatānām
Locativeādaravatāyām ādaravatayoḥ ādaravatāsu

Adverb -ādaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria