Declension table of ādaravatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādaravat | ādaravantī ādaravatī | ādaravanti |
Vocative | ādaravat | ādaravantī ādaravatī | ādaravanti |
Accusative | ādaravat | ādaravantī ādaravatī | ādaravanti |
Instrumental | ādaravatā | ādaravadbhyām | ādaravadbhiḥ |
Dative | ādaravate | ādaravadbhyām | ādaravadbhyaḥ |
Ablative | ādaravataḥ | ādaravadbhyām | ādaravadbhyaḥ |
Genitive | ādaravataḥ | ādaravatoḥ | ādaravatām |
Locative | ādaravati | ādaravatoḥ | ādaravatsu |