Declension table of ?ādaraṇīyatva

Deva

NeuterSingularDualPlural
Nominativeādaraṇīyatvam ādaraṇīyatve ādaraṇīyatvāni
Vocativeādaraṇīyatva ādaraṇīyatve ādaraṇīyatvāni
Accusativeādaraṇīyatvam ādaraṇīyatve ādaraṇīyatvāni
Instrumentalādaraṇīyatvena ādaraṇīyatvābhyām ādaraṇīyatvaiḥ
Dativeādaraṇīyatvāya ādaraṇīyatvābhyām ādaraṇīyatvebhyaḥ
Ablativeādaraṇīyatvāt ādaraṇīyatvābhyām ādaraṇīyatvebhyaḥ
Genitiveādaraṇīyatvasya ādaraṇīyatvayoḥ ādaraṇīyatvānām
Locativeādaraṇīyatve ādaraṇīyatvayoḥ ādaraṇīyatveṣu

Compound ādaraṇīyatva -

Adverb -ādaraṇīyatvam -ādaraṇīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria