Declension table of ?ādaghnā

Deva

FeminineSingularDualPlural
Nominativeādaghnā ādaghne ādaghnāḥ
Vocativeādaghne ādaghne ādaghnāḥ
Accusativeādaghnām ādaghne ādaghnāḥ
Instrumentalādaghnayā ādaghnābhyām ādaghnābhiḥ
Dativeādaghnāyai ādaghnābhyām ādaghnābhyaḥ
Ablativeādaghnāyāḥ ādaghnābhyām ādaghnābhyaḥ
Genitiveādaghnāyāḥ ādaghnayoḥ ādaghnānām
Locativeādaghnāyām ādaghnayoḥ ādaghnāsu

Adverb -ādaghnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria