Declension table of ?ādadi

Deva

NeuterSingularDualPlural
Nominativeādadi ādadinī ādadīni
Vocativeādadi ādadinī ādadīni
Accusativeādadi ādadinī ādadīni
Instrumentalādadinā ādadibhyām ādadibhiḥ
Dativeādadine ādadibhyām ādadibhyaḥ
Ablativeādadinaḥ ādadibhyām ādadibhyaḥ
Genitiveādadinaḥ ādadinoḥ ādadīnām
Locativeādadini ādadinoḥ ādadiṣu

Compound ādadi -

Adverb -ādadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria