Declension table of ?ādātavyā

Deva

FeminineSingularDualPlural
Nominativeādātavyā ādātavye ādātavyāḥ
Vocativeādātavye ādātavye ādātavyāḥ
Accusativeādātavyām ādātavye ādātavyāḥ
Instrumentalādātavyayā ādātavyābhyām ādātavyābhiḥ
Dativeādātavyāyai ādātavyābhyām ādātavyābhyaḥ
Ablativeādātavyāyāḥ ādātavyābhyām ādātavyābhyaḥ
Genitiveādātavyāyāḥ ādātavyayoḥ ādātavyānām
Locativeādātavyāyām ādātavyayoḥ ādātavyāsu

Adverb -ādātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria