Declension table of ?ādātṛ

Deva

MasculineSingularDualPlural
Nominativeādātā ādātārau ādātāraḥ
Vocativeādātaḥ ādātārau ādātāraḥ
Accusativeādātāram ādātārau ādātṝn
Instrumentalādātrā ādātṛbhyām ādātṛbhiḥ
Dativeādātre ādātṛbhyām ādātṛbhyaḥ
Ablativeādātuḥ ādātṛbhyām ādātṛbhyaḥ
Genitiveādātuḥ ādātroḥ ādātṝṇām
Locativeādātari ādātroḥ ādātṛṣu

Compound ādātṛ -

Adverb -ādātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria