Declension table of ?ādāriṇī

Deva

FeminineSingularDualPlural
Nominativeādāriṇī ādāriṇyau ādāriṇyaḥ
Vocativeādāriṇi ādāriṇyau ādāriṇyaḥ
Accusativeādāriṇīm ādāriṇyau ādāriṇīḥ
Instrumentalādāriṇyā ādāriṇībhyām ādāriṇībhiḥ
Dativeādāriṇyai ādāriṇībhyām ādāriṇībhyaḥ
Ablativeādāriṇyāḥ ādāriṇībhyām ādāriṇībhyaḥ
Genitiveādāriṇyāḥ ādāriṇyoḥ ādāriṇīnām
Locativeādāriṇyām ādāriṇyoḥ ādāriṇīṣu

Compound ādāriṇi - ādāriṇī -

Adverb -ādāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria