Declension table of ādāpana

Deva

NeuterSingularDualPlural
Nominativeādāpanam ādāpane ādāpanāni
Vocativeādāpana ādāpane ādāpanāni
Accusativeādāpanam ādāpane ādāpanāni
Instrumentalādāpanena ādāpanābhyām ādāpanaiḥ
Dativeādāpanāya ādāpanābhyām ādāpanebhyaḥ
Ablativeādāpanāt ādāpanābhyām ādāpanebhyaḥ
Genitiveādāpanasya ādāpanayoḥ ādāpanānām
Locativeādāpane ādāpanayoḥ ādāpaneṣu

Compound ādāpana -

Adverb -ādāpanam -ādāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria