Declension table of ?ādānavat

Deva

NeuterSingularDualPlural
Nominativeādānavat ādānavantī ādānavatī ādānavanti
Vocativeādānavat ādānavantī ādānavatī ādānavanti
Accusativeādānavat ādānavantī ādānavatī ādānavanti
Instrumentalādānavatā ādānavadbhyām ādānavadbhiḥ
Dativeādānavate ādānavadbhyām ādānavadbhyaḥ
Ablativeādānavataḥ ādānavadbhyām ādānavadbhyaḥ
Genitiveādānavataḥ ādānavatoḥ ādānavatām
Locativeādānavati ādānavatoḥ ādānavatsu

Adverb -ādānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria