Declension table of ?ādānavat

Deva

MasculineSingularDualPlural
Nominativeādānavān ādānavantau ādānavantaḥ
Vocativeādānavan ādānavantau ādānavantaḥ
Accusativeādānavantam ādānavantau ādānavataḥ
Instrumentalādānavatā ādānavadbhyām ādānavadbhiḥ
Dativeādānavate ādānavadbhyām ādānavadbhyaḥ
Ablativeādānavataḥ ādānavadbhyām ādānavadbhyaḥ
Genitiveādānavataḥ ādānavatoḥ ādānavatām
Locativeādānavati ādānavatoḥ ādānavatsu

Compound ādānavat -

Adverb -ādānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria