Declension table of ?ādaṣṭa

Deva

MasculineSingularDualPlural
Nominativeādaṣṭaḥ ādaṣṭau ādaṣṭāḥ
Vocativeādaṣṭa ādaṣṭau ādaṣṭāḥ
Accusativeādaṣṭam ādaṣṭau ādaṣṭān
Instrumentalādaṣṭena ādaṣṭābhyām ādaṣṭaiḥ ādaṣṭebhiḥ
Dativeādaṣṭāya ādaṣṭābhyām ādaṣṭebhyaḥ
Ablativeādaṣṭāt ādaṣṭābhyām ādaṣṭebhyaḥ
Genitiveādaṣṭasya ādaṣṭayoḥ ādaṣṭānām
Locativeādaṣṭe ādaṣṭayoḥ ādaṣṭeṣu

Compound ādaṣṭa -

Adverb -ādaṣṭam -ādaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria