Declension table of ?ādaṃśa

Deva

MasculineSingularDualPlural
Nominativeādaṃśaḥ ādaṃśau ādaṃśāḥ
Vocativeādaṃśa ādaṃśau ādaṃśāḥ
Accusativeādaṃśam ādaṃśau ādaṃśān
Instrumentalādaṃśena ādaṃśābhyām ādaṃśaiḥ ādaṃśebhiḥ
Dativeādaṃśāya ādaṃśābhyām ādaṃśebhyaḥ
Ablativeādaṃśāt ādaṃśābhyām ādaṃśebhyaḥ
Genitiveādaṃśasya ādaṃśayoḥ ādaṃśānām
Locativeādaṃśe ādaṃśayoḥ ādaṃśeṣu

Compound ādaṃśa -

Adverb -ādaṃśam -ādaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria