Declension table of ?ādṛtā

Deva

FeminineSingularDualPlural
Nominativeādṛtā ādṛte ādṛtāḥ
Vocativeādṛte ādṛte ādṛtāḥ
Accusativeādṛtām ādṛte ādṛtāḥ
Instrumentalādṛtayā ādṛtābhyām ādṛtābhiḥ
Dativeādṛtāyai ādṛtābhyām ādṛtābhyaḥ
Ablativeādṛtāyāḥ ādṛtābhyām ādṛtābhyaḥ
Genitiveādṛtāyāḥ ādṛtayoḥ ādṛtānām
Locativeādṛtāyām ādṛtayoḥ ādṛtāsu

Adverb -ādṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria