Declension table of ācyutantīya

Deva

MasculineSingularDualPlural
Nominativeācyutantīyaḥ ācyutantīyau ācyutantīyāḥ
Vocativeācyutantīya ācyutantīyau ācyutantīyāḥ
Accusativeācyutantīyam ācyutantīyau ācyutantīyān
Instrumentalācyutantīyena ācyutantīyābhyām ācyutantīyaiḥ
Dativeācyutantīyāya ācyutantīyābhyām ācyutantīyebhyaḥ
Ablativeācyutantīyāt ācyutantīyābhyām ācyutantīyebhyaḥ
Genitiveācyutantīyasya ācyutantīyayoḥ ācyutantīyānām
Locativeācyutantīye ācyutantīyayoḥ ācyutantīyeṣu

Compound ācyutantīya -

Adverb -ācyutantīyam -ācyutantīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria