Declension table of ?ācyādoha

Deva

NeuterSingularDualPlural
Nominativeācyādoham ācyādohe ācyādohāni
Vocativeācyādoha ācyādohe ācyādohāni
Accusativeācyādoham ācyādohe ācyādohāni
Instrumentalācyādohena ācyādohābhyām ācyādohaiḥ
Dativeācyādohāya ācyādohābhyām ācyādohebhyaḥ
Ablativeācyādohāt ācyādohābhyām ācyādohebhyaḥ
Genitiveācyādohasya ācyādohayoḥ ācyādohānām
Locativeācyādohe ācyādohayoḥ ācyādoheṣu

Compound ācyādoha -

Adverb -ācyādoham -ācyādohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria