Declension table of ?ācūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeācūṣaṇam ācūṣaṇe ācūṣaṇāni
Vocativeācūṣaṇa ācūṣaṇe ācūṣaṇāni
Accusativeācūṣaṇam ācūṣaṇe ācūṣaṇāni
Instrumentalācūṣaṇena ācūṣaṇābhyām ācūṣaṇaiḥ
Dativeācūṣaṇāya ācūṣaṇābhyām ācūṣaṇebhyaḥ
Ablativeācūṣaṇāt ācūṣaṇābhyām ācūṣaṇebhyaḥ
Genitiveācūṣaṇasya ācūṣaṇayoḥ ācūṣaṇānām
Locativeācūṣaṇe ācūṣaṇayoḥ ācūṣaṇeṣu

Compound ācūṣaṇa -

Adverb -ācūṣaṇam -ācūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria