Declension table of ?ācitika

Deva

MasculineSingularDualPlural
Nominativeācitikaḥ ācitikau ācitikāḥ
Vocativeācitika ācitikau ācitikāḥ
Accusativeācitikam ācitikau ācitikān
Instrumentalācitikena ācitikābhyām ācitikaiḥ ācitikebhiḥ
Dativeācitikāya ācitikābhyām ācitikebhyaḥ
Ablativeācitikāt ācitikābhyām ācitikebhyaḥ
Genitiveācitikasya ācitikayoḥ ācitikānām
Locativeācitike ācitikayoḥ ācitikeṣu

Compound ācitika -

Adverb -ācitikam -ācitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria