Declension table of ?ācitīna

Deva

MasculineSingularDualPlural
Nominativeācitīnaḥ ācitīnau ācitīnāḥ
Vocativeācitīna ācitīnau ācitīnāḥ
Accusativeācitīnam ācitīnau ācitīnān
Instrumentalācitīnena ācitīnābhyām ācitīnaiḥ ācitīnebhiḥ
Dativeācitīnāya ācitīnābhyām ācitīnebhyaḥ
Ablativeācitīnāt ācitīnābhyām ācitīnebhyaḥ
Genitiveācitīnasya ācitīnayoḥ ācitīnānām
Locativeācitīne ācitīnayoḥ ācitīneṣu

Compound ācitīna -

Adverb -ācitīnam -ācitīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria