Declension table of ?ācitā

Deva

FeminineSingularDualPlural
Nominativeācitā ācite ācitāḥ
Vocativeācite ācite ācitāḥ
Accusativeācitām ācite ācitāḥ
Instrumentalācitayā ācitābhyām ācitābhiḥ
Dativeācitāyai ācitābhyām ācitābhyaḥ
Ablativeācitāyāḥ ācitābhyām ācitābhyaḥ
Genitiveācitāyāḥ ācitayoḥ ācitānām
Locativeācitāyām ācitayoḥ ācitāsu

Adverb -ācitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria