Declension table of ?ācikhyāsopamā

Deva

FeminineSingularDualPlural
Nominativeācikhyāsopamā ācikhyāsopame ācikhyāsopamāḥ
Vocativeācikhyāsopame ācikhyāsopame ācikhyāsopamāḥ
Accusativeācikhyāsopamām ācikhyāsopame ācikhyāsopamāḥ
Instrumentalācikhyāsopamayā ācikhyāsopamābhyām ācikhyāsopamābhiḥ
Dativeācikhyāsopamāyai ācikhyāsopamābhyām ācikhyāsopamābhyaḥ
Ablativeācikhyāsopamāyāḥ ācikhyāsopamābhyām ācikhyāsopamābhyaḥ
Genitiveācikhyāsopamāyāḥ ācikhyāsopamayoḥ ācikhyāsopamānām
Locativeācikhyāsopamāyām ācikhyāsopamayoḥ ācikhyāsopamāsu

Adverb -ācikhyāsopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria