Declension table of ?āceśvara

Deva

MasculineSingularDualPlural
Nominativeāceśvaraḥ āceśvarau āceśvarāḥ
Vocativeāceśvara āceśvarau āceśvarāḥ
Accusativeāceśvaram āceśvarau āceśvarān
Instrumentalāceśvareṇa āceśvarābhyām āceśvaraiḥ āceśvarebhiḥ
Dativeāceśvarāya āceśvarābhyām āceśvarebhyaḥ
Ablativeāceśvarāt āceśvarābhyām āceśvarebhyaḥ
Genitiveāceśvarasya āceśvarayoḥ āceśvarāṇām
Locativeāceśvare āceśvarayoḥ āceśvareṣu

Compound āceśvara -

Adverb -āceśvaram -āceśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria