Declension table of ?āceṣṭitā

Deva

FeminineSingularDualPlural
Nominativeāceṣṭitā āceṣṭite āceṣṭitāḥ
Vocativeāceṣṭite āceṣṭite āceṣṭitāḥ
Accusativeāceṣṭitām āceṣṭite āceṣṭitāḥ
Instrumentalāceṣṭitayā āceṣṭitābhyām āceṣṭitābhiḥ
Dativeāceṣṭitāyai āceṣṭitābhyām āceṣṭitābhyaḥ
Ablativeāceṣṭitāyāḥ āceṣṭitābhyām āceṣṭitābhyaḥ
Genitiveāceṣṭitāyāḥ āceṣṭitayoḥ āceṣṭitānām
Locativeāceṣṭitāyām āceṣṭitayoḥ āceṣṭitāsu

Adverb -āceṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria