Declension table of ?āceṣṭita

Deva

NeuterSingularDualPlural
Nominativeāceṣṭitam āceṣṭite āceṣṭitāni
Vocativeāceṣṭita āceṣṭite āceṣṭitāni
Accusativeāceṣṭitam āceṣṭite āceṣṭitāni
Instrumentalāceṣṭitena āceṣṭitābhyām āceṣṭitaiḥ
Dativeāceṣṭitāya āceṣṭitābhyām āceṣṭitebhyaḥ
Ablativeāceṣṭitāt āceṣṭitābhyām āceṣṭitebhyaḥ
Genitiveāceṣṭitasya āceṣṭitayoḥ āceṣṭitānām
Locativeāceṣṭite āceṣṭitayoḥ āceṣṭiteṣu

Compound āceṣṭita -

Adverb -āceṣṭitam -āceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria