Declension table of ?āceṣṭita

Deva

MasculineSingularDualPlural
Nominativeāceṣṭitaḥ āceṣṭitau āceṣṭitāḥ
Vocativeāceṣṭita āceṣṭitau āceṣṭitāḥ
Accusativeāceṣṭitam āceṣṭitau āceṣṭitān
Instrumentalāceṣṭitena āceṣṭitābhyām āceṣṭitaiḥ āceṣṭitebhiḥ
Dativeāceṣṭitāya āceṣṭitābhyām āceṣṭitebhyaḥ
Ablativeāceṣṭitāt āceṣṭitābhyām āceṣṭitebhyaḥ
Genitiveāceṣṭitasya āceṣṭitayoḥ āceṣṭitānām
Locativeāceṣṭite āceṣṭitayoḥ āceṣṭiteṣu

Compound āceṣṭita -

Adverb -āceṣṭitam -āceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria