Declension table of ācchurita

Deva

MasculineSingularDualPlural
Nominativeācchuritaḥ ācchuritau ācchuritāḥ
Vocativeācchurita ācchuritau ācchuritāḥ
Accusativeācchuritam ācchuritau ācchuritān
Instrumentalācchuritena ācchuritābhyām ācchuritaiḥ
Dativeācchuritāya ācchuritābhyām ācchuritebhyaḥ
Ablativeācchuritāt ācchuritābhyām ācchuritebhyaḥ
Genitiveācchuritasya ācchuritayoḥ ācchuritānām
Locativeācchurite ācchuritayoḥ ācchuriteṣu

Compound ācchurita -

Adverb -ācchuritam -ācchuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria