Declension table of ?ācchurita

Deva

MasculineSingularDualPlural
Nominativeācchuritaḥ ācchuritau ācchuritāḥ
Vocativeācchurita ācchuritau ācchuritāḥ
Accusativeācchuritam ācchuritau ācchuritān
Instrumentalācchuritena ācchuritābhyām ācchuritaiḥ ācchuritebhiḥ
Dativeācchuritāya ācchuritābhyām ācchuritebhyaḥ
Ablativeācchuritāt ācchuritābhyām ācchuritebhyaḥ
Genitiveācchuritasya ācchuritayoḥ ācchuritānām
Locativeācchurite ācchuritayoḥ ācchuriteṣu

Compound ācchurita -

Adverb -ācchuritam -ācchuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria