Declension table of ?ācchuka

Deva

MasculineSingularDualPlural
Nominativeācchukaḥ ācchukau ācchukāḥ
Vocativeācchuka ācchukau ācchukāḥ
Accusativeācchukam ācchukau ācchukān
Instrumentalācchukena ācchukābhyām ācchukaiḥ ācchukebhiḥ
Dativeācchukāya ācchukābhyām ācchukebhyaḥ
Ablativeācchukāt ācchukābhyām ācchukebhyaḥ
Genitiveācchukasya ācchukayoḥ ācchukānām
Locativeācchuke ācchukayoḥ ācchukeṣu

Compound ācchuka -

Adverb -ācchukam -ācchukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria