Declension table of ?ācchodana

Deva

NeuterSingularDualPlural
Nominativeācchodanam ācchodane ācchodanāni
Vocativeācchodana ācchodane ācchodanāni
Accusativeācchodanam ācchodane ācchodanāni
Instrumentalācchodanena ācchodanābhyām ācchodanaiḥ
Dativeācchodanāya ācchodanābhyām ācchodanebhyaḥ
Ablativeācchodanāt ācchodanābhyām ācchodanebhyaḥ
Genitiveācchodanasya ācchodanayoḥ ācchodanānām
Locativeācchodane ācchodanayoḥ ācchodaneṣu

Compound ācchodana -

Adverb -ācchodanam -ācchodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria