Declension table of ?ācchoṭita

Deva

NeuterSingularDualPlural
Nominativeācchoṭitam ācchoṭite ācchoṭitāni
Vocativeācchoṭita ācchoṭite ācchoṭitāni
Accusativeācchoṭitam ācchoṭite ācchoṭitāni
Instrumentalācchoṭitena ācchoṭitābhyām ācchoṭitaiḥ
Dativeācchoṭitāya ācchoṭitābhyām ācchoṭitebhyaḥ
Ablativeācchoṭitāt ācchoṭitābhyām ācchoṭitebhyaḥ
Genitiveācchoṭitasya ācchoṭitayoḥ ācchoṭitānām
Locativeācchoṭite ācchoṭitayoḥ ācchoṭiteṣu

Compound ācchoṭita -

Adverb -ācchoṭitam -ācchoṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria